Prathamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रथमः सर्गः

||om namo buddhāya||



saundaranandaṃ mahākāvyam



prathamaḥ sargaḥ



kapilavastu varṇana



gautamaḥ kapilo nāma munirdharmabhṛtāṃ varaḥ|

babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ||1||



aśiśriyadyaḥ satataṃ dīptaṃ kāśyapavattapaḥ|

āśiśrāya ca tadvṛddhau siddhiṃ kāśyapavat parām||2||



haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat|

tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat||3||



māhātmyāddīrghatapaso yo dvitīya ivābhavat|

tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā||4||



tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe|

kṣetraṃ cāyatanaṃ caiva tapasāmāśramo'bhavat||5||



cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ|

havirdhūmavitānena yaḥ sadābhra ivābabhau||6||



mṛdubhiḥ saikataiḥ snigdhaiḥ kesarāstarapāṇḍubhiḥ|

bhūmibhāgairasaṃkīrṇaiḥ sāṅgarāga ivābhavat||7||



śucibhistīrthasaṃkhyātaiḥ pāvanairbhāvanairapi|

bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ||8||



paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ|

śuśubhe vavṛdhe caiva naraḥ sādhanavāniva||9||



nīvāraphalasantuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ|

ākīrṇo'pi tapobhṛddhiḥ śūnyaśūnya ivābhavat||10||



agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi|

tīrthānāṃ cābhiṣekeṣu śuśruve yatra niḥsvanaḥ||11||



virejurhariṇā yatra suptā medhyāsu vediṣu|

salājairmādhavīpuṣpairupahārāḥ kṛtā iva||12||



api kṣudramṛgā yatra śāntāśceruḥ samaṃ mṛgaiḥ|

śaraṇyebhyastapasvibhyo vinayaṃ śikṣitā iva||13||



saṃdigdhe'pyapunarbhāve viruddheṣvāgameṣvapi|

pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ||14||



yatra sma mīyate brahma kaiścit kaiścinna mīyate|

kāle nimīyate somo na cākāle pramīyate||15||



nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ|

saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ||16||



śrāmyanto munayo yatra svargāyodyuktacetasaḥ|

taporāgeṇa dharmasya vilopamiva cakrire||17||



atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam|

kecidikṣvākavo jagmū rājaputrā vivatsavaḥ||18||



suvarṇastambhavarṣmāṇaḥ siṃhoreskā mahābhujāḥ|

pātraṃ śabdasya mahataḥ śriyāṃ ca vinayasya ca||19||



arharūpā hyanarhasya mahātmānaścalātmanaḥ|

prājñāḥ prajñāvimuktasya bhrātṛvyasya yavīyasaḥ||20||



mātṛśulkādupagatāṃ te śriyaṃ [ca] viṣehire|

rarakṣuśca pituḥ satyaṃ yasmācchiśiyire -vanam||21||



teṣāṃ munirupādhyāyo gautamaḥ kapilo'bhavat|

gurugotrādataḥ kautsāste bhavanti sma gautamāḥ||22||



ekapitroryathā bhrātroḥ pṛthagguruparigrahāt|

rāma evābhavad gārgyo vāsubhadro'pi gautamaḥ||23||



śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire|

tasmādikṣvākuvaṃśyāste bhuvi śākyā iti smṛtāḥ||24||



sa teṣāṃ gautamaścakre svavaṃśasadṛśīḥ kriyāḥ|

munirūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ||25||



kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ|

vālmikiriva dhīmāṃśca dhīmatormaithileyayoḥ||26||



tadvanaṃ muninā tena taiśca kṣatriyapuṅgavaiḥ|

śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe||27||



athodakalaśaṃ gṛhya teṣāṃ vṛddhicikīrṣayā|

muniḥ sa viyadutpatya tānuvāca nṛpātmajān||28||



yā patet kalaśādasmādakṣayyasalilānmahīm|

dhārā tāmanatikramya māmanveta yathākramam||29||



tataḥ paramamityuktvā śirobhiḥ praṇipatya ca|

rathānāruruhuḥ sarve śīghravāhānalaṃkṛtān||30||



tataḥ sa tairanugataḥ syandanasthairnabhogataḥ|

tadāśramamahīprāntaṃ paricikṣepa vāriṇā||31||



aṣṭāpadamivālikhya nimittaiḥ surabhīkṛtam|

tānuvāca muniḥ sthitvā bhūmipālasutānidam||32||



asmin dhārāparikṣipte nemicinhitalakṣaṇe|

nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam||33||



tataḥ kadācitte vīrāstasmin pratigate munau|

babhramuyauṃvanoddāmā gajā iva niraṅkuśā||34||



baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ|

śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ||35||



jijñāsamānā nāgeṣu kauśalaṃ śvāpadeṣu ca|

anucakrurvanasthasya dauṣyanterdevakarmaṇaḥ||36||



tān dṛṣṭvā prakṛtiṃ yātān vṛddhānvyāghraśiśūniva|

tāpasāstadvanaṃ hitvā himavantaṃ siṣevire||37||



tatastadāśramasthānaṃ śūnyaṃ taiḥ śūnyacetasaḥ|

paśyanto manyunā taptā vyālā iva niśaśvasuḥ||38||



atha te puṇyakarmāṇaḥ pratyupasthitavṛddhayaḥ|

tatra tajjñairupākhyātānavāpurmahato nidhīn||39||



alaṃ dharmārthakāmānāṃ nikhilānāmavāptaye|

nidhayo naikavidhayo bhūrayaste gatārayaḥ||40||



tatastatpratilambhācca pariṇāmācca karmaṇaḥ|

tasmin vāstuni vāstujñāḥ puraṃ śrīmannyaveśayan||41||



saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham|

śailakalpamahāvapraṃ girivrajamivāparam||42||



pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam|

harmyamālāparikṣiptaṃ kukṣiṃ himagireriva||43||



vedavedāṅgaviduṣastasthuṣaḥ ṣaṭsu karmasu|

śāntaye vṛddhaye caiva yatra viprānajījapan||44||



tadbhūmerabhiyoktṛṇāṃ prayuktān vinivṛttaye|

yatra svena prabhāvena bhṛtyadaṇḍānajījapan||45||



caritradhanasampannān salajjān dīrghadarśinaḥ|

arhato'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ||46||



vyastaistaistairguṇaiyuktān mativāgvikramādibhiḥ|

karmasu pratirupeṣu sacivāṃstānnyayūyujan||47||



vasumabhdiravibhrāntairalaṃvidyairavismitaiḥ|

yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva||48||



yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā|

śrīmantyudyānasaṃjñāni yaśodhāmānyacikaran||49||



śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ|

nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan||50||



manojñāḥ śrīmatīḥ praṣṭhīḥ pathiṣūpavaneṣu ca|

sabhāḥ kūpavatīścaiva samantāt pratyatiṣṭhipan||51||



hastyaśvarathasaṃkīrṇamasaṃkīrṇamanākulam|

anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam||52||



sanidhānamivārthānāmādhānamiva tejasām|

niketamiva vidyānāṃ saṃketamiva saṃpadām||53||



vāsavṛkṣaṃ guṇavatāmāśrayaṃ śaraṇaiṣiṇām|

ānartaṃ kṛtaśāstrāṇāmālānaṃ bāhuśālinām||54||



samājairutsavairdāyaiḥ kriyāvidhibhireva ca|

alaṃcakruralaṃvīryāste jagaddhāma tatpuram||55||



yasmādanyāyataste ca kaṃcinnācīkaran karam|

tasmādalpena kālena tattadāpūpuran puram||56||



kapilasya ca tasyarṣestasminnāśramavāstuni|

yasmātte tatpuraṃ cakrustasmāt kapilavāstu tat||57||



kakandasya makandasya kuśāmbasyeva cāśrame|

puryo yathā hi śrūyante tathaiva kapilasya tat||58||



āpuḥ puraṃ tatpuruhūtakalpāste tejasāryeṇa na vismayena|

āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ||59||



tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram|

tārāsahastrairapi dīpyamānairanutthite candra ivāntarīkṣam||60||



yo jyāyānatha vayasā guṇaiśca teṣāṃ

bhātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām|

te tatra priyaguravastamabhyaṣicannādityā

daśaśatalocanaṃ divīva||61||



ācāravānvinayavānnayavānkriyāvān

dharmāya nendriyasukhāya dhṛtātapatraḥ|

tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram

saṃkrandano divamivānusṛto marudbhiḥ||62||



saundarananda mahākāvya meṃ 'kapilavastu varṇana' nāmaka prathama sarga samāpta|